Original

न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः ।निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् ॥ २० ॥

Segmented

न ह्य् अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः निर्यान्तो वा अभिया वा नर-मुख्याः यथापुरम्

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
अत्र अत्र pos=i
यानैः यान pos=n,g=n,c=3,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
pos=i
गजैः गज pos=n,g=m,c=3,n=p
pos=i
pos=i
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
निर्यान्तो निर्या pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
अभिया अभिया pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
नर नर pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
यथापुरम् यथापुरम् pos=i