Original

तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ।अरण्यभूतेव पुरी सारथे प्रतिभाति मे ॥ १९ ॥

Segmented

तान्य् अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः अरण्य-भूता इव पुरी सारथे प्रतिभाति मे

Analysis

Word Lemma Parse
तान्य् तद् pos=n,g=n,c=2,n=p
अद्य अद्य pos=i
अनुरुदन्ति अनुरुद् pos=v,p=3,n=p,l=lat
इव इव pos=i
परित्यक्तानि परित्यज् pos=va,g=n,c=1,n=p,f=part
कामिभिः कामिन् pos=n,g=m,c=3,n=p
अरण्य अरण्य pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
सारथे सारथि pos=n,g=m,c=8,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=4,n=s