Original

अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् ।समन्तान्नरनारीणां तमद्य न शृणोम्यहम् ॥ १७ ॥

Segmented

अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् समन्तान् नर-नारीणाम् तम् अद्य न शृणोम्य् अहम्

Analysis

Word Lemma Parse
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
पुरा पुरा pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
तुमुलो तुमुल pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
समन्तान् समन्तात् pos=i
नर नर pos=n,comp=y
नारीणाम् नारी pos=n,g=f,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
pos=i
शृणोम्य् श्रु pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s