Original

यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः ।भूयिष्ठमृद्धैराकीर्णा राजर्षिवरपालिता ॥ १६ ॥

Segmented

यज्वभिः गुण-सम्पन्नैः ब्राह्मणैः वेदपारगैः भूयिष्ठम् ऋद्धैः आकीर्णा राजर्षि-वर-पालिता

Analysis

Word Lemma Parse
यज्वभिः यज्वन् pos=n,g=m,c=3,n=p
गुण गुण pos=n,comp=y
सम्पन्नैः सम्पद् pos=va,g=m,c=3,n=p,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वेदपारगैः वेदपारग pos=n,g=m,c=3,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
ऋद्धैः ऋध् pos=va,g=m,c=3,n=p,f=part
आकीर्णा आकृ pos=va,g=f,c=1,n=s,f=part
राजर्षि राजर्षि pos=n,comp=y
वर वर pos=a,comp=y
पालिता पालय् pos=va,g=f,c=1,n=s,f=part