Original

एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ।अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका ॥ १५ ॥

Segmented

एषा न अति प्रतीता मे पुण्य-उद्याना यशस्विनी अयोध्या दृश्यते दूरात् सारथे पाण्डु-मृत्तिका

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
pos=i
अति अति pos=i
प्रतीता प्रतीत pos=a,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पुण्य पुण्य pos=a,comp=y
उद्याना उद्यान pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
अयोध्या अयोध्या pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
दूरात् दूर pos=a,g=n,c=5,n=s
सारथे सारथि pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=a,comp=y
मृत्तिका मृत्तिका pos=n,g=f,c=1,n=s