Original

वनं च समतीत्याशु शर्वर्यामरुणोदये ।अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह ॥ १३ ॥

Segmented

वनम् च समतीत्य आशु शर्वर्याम् अरुण-उदये अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
pos=i
समतीत्य समती pos=vi
आशु आशु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
अरुण अरुण pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
मनुना मनु pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
निर्मिताम् निर्मा pos=va,g=f,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i