Original

कलिङ्ग नगरे चापि प्राप्य सालवनं तदा ।भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः ॥ १२ ॥

Segmented

कलिङ्ग-नगरे च अपि प्राप्य साल-वनम् तदा भरतः क्षिप्रम् आगच्छत् सु परिश्रम्-वाहनः

Analysis

Word Lemma Parse
कलिङ्ग कलिङ्ग pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
प्राप्य प्राप् pos=vi
साल साल pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
तदा तदा pos=i
भरतः भरत pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
सु सु pos=i
परिश्रम् परिश्रम् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s