Original

हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत ।ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ।एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ॥ ११ ॥

Segmented

हस्तिपृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ततार च नर-व्याघ्रः लौहित्ये स कपीवतीम् एकसाले स्थाणुमतीम् विनते गोमतीम् नदीम्

Analysis

Word Lemma Parse
हस्तिपृष्ठकम् हस्तिपृष्ठक pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कुटिकाम् कुटिका pos=n,g=f,c=2,n=s
अत्यवर्तत अतिवृत् pos=v,p=3,n=s,l=lan
ततार तृ pos=v,p=3,n=s,l=lit
pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
लौहित्ये लौहित्य pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
कपीवतीम् कपीवती pos=n,g=f,c=2,n=s
एकसाले एकसाल pos=n,g=n,c=7,n=s
स्थाणुमतीम् स्थाणुमती pos=n,g=f,c=2,n=s
विनते विनत pos=n,g=n,c=7,n=s
गोमतीम् गोमती pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s