Original

स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् ।ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् ।शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः ॥ १ ॥

Segmented

स प्राच्-मुखः राजगृहाद् अभिनिर्याय वीर्यवान् ह्रादिनीम् दूरपाराम् च प्रत्यक्-स्रोतः-तरंगिणीम् शतद्रूम् अतरच् छ्रीमान् नदीम् इक्ष्वाकु-नन्दनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
राजगृहाद् राजगृह pos=n,g=n,c=5,n=s
अभिनिर्याय अभिनिर्या pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
ह्रादिनीम् ह्रादिनी pos=n,g=f,c=2,n=s
दूरपाराम् दूरपारा pos=n,g=f,c=2,n=s
pos=i
प्रत्यक् प्रत्यञ्च् pos=a,comp=y
स्रोतः स्रोतस् pos=n,comp=y
तरंगिणीम् तरंगिणी pos=n,g=f,c=2,n=s
शतद्रूम् शतद्रू pos=n,g=f,c=2,n=s
अतरच् तृ pos=v,p=3,n=s,l=lan
छ्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s