Original

गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया ।मातरं कुशलं ब्रूयाः पितरं च परंतप ॥ १५ ॥

Segmented

गच्छ तात अनुजाने त्वाम् कैकेयी सुप्रजास् त्वया मातरम् कुशलम् ब्रूयाः पितरम् च परंतप

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
अनुजाने अनुज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
सुप्रजास् सुप्रजस् pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s