Original

प्लवमानश्च मे दृष्टः स तस्मिन्गोमयह्रदे ।पिबन्नञ्जलिना तैलं हसन्निव मुहुर्मुहुः ॥ ९ ॥

Segmented

प्लवमानः च मे दृष्टः स तस्मिन् गोमय-ह्रदे पिबन्न् अञ्जलिना तैलम् हसन्न् इव मुहुः मुहुः

Analysis

Word Lemma Parse
प्लवमानः प्लु pos=va,g=m,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
गोमय गोमय pos=n,comp=y
ह्रदे ह्रद pos=n,g=m,c=7,n=s
पिबन्न् पा pos=va,g=m,c=1,n=s,f=part
अञ्जलिना अञ्जलि pos=n,g=m,c=3,n=s
तैलम् तैल pos=n,g=n,c=2,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i