Original

एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ।शृणु त्वं यन्निमित्तंमे दैन्यमेतदुपागतम् ॥ ७ ॥

Segmented

एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह शृणु त्वम् यद्-निमित्तम् मे दैन्यम् एतद् उपागतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यद् यद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
दैन्यम् दैन्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उपागतम् उपागम् pos=va,g=n,c=1,n=s,f=part