Original

तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् ।सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥ ६ ॥

Segmented

तम् अब्रवीत् प्रिय-सखः भरतम् सखिभिः वृतम् सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रिय प्रिय pos=a,comp=y
सखः सख pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
सखिभिः सखि pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
पर्युपासीनः पर्युपास् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
सखे सखि pos=n,g=,c=8,n=s
pos=i
अनुमोदसे अनुमुद् pos=v,p=2,n=s,l=lat