Original

स तैर्महात्मा भरतः सखिभिः प्रिय वादिभिः ।गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ॥ ५ ॥

Segmented

स तैः महात्मा भरतः सखिभिः प्रिय-वादिभिः गोष्ठी-हास्यानि कुर्वद्भिः न प्राहृष्यत राघवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
महात्मा महात्मन् pos=a,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
सखिभिः सखि pos=n,g=m,c=3,n=p
प्रिय प्रिय pos=a,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p
गोष्ठी गोष्ठी pos=n,comp=y
हास्यानि हास्य pos=n,g=n,c=2,n=p
कुर्वद्भिः कृ pos=va,g=m,c=3,n=p,f=part
pos=i
प्राहृष्यत प्रहृष् pos=v,p=3,n=s,l=lan
राघवः राघव pos=n,g=m,c=1,n=s