Original

व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ।पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥ २ ॥

Segmented

व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् पुत्रो राज-अधिराजस्य सु भृशम् पर्यतप्यत

Analysis

Word Lemma Parse
व्युष्टाम् विवस् pos=va,g=f,c=2,n=s,f=part
एव एव pos=i
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
स्वप्नम् स्वप्न pos=n,g=m,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
अधिराजस्य अधिराज pos=n,g=m,c=6,n=s
सु सु pos=i
भृशम् भृशम् pos=i
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan