Original

इमां हि दुःस्वप्नगतिं निशाम्य तामनेकरूपामवितर्कितां पुरा ।भयं महत्तद्धृदयान्न याति मे विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ १८ ॥

Segmented

इमाम् हि दुःस्वप्न-गतिम् निशाम्य ताम् अनेक-रूपाम् अवितर्किताम् पुरा भयम् महत् तत् हृदयात् न याति मे विचिन्त्य राजानम् अचिन्त्य-दर्शनम्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
हि हि pos=i
दुःस्वप्न दुःस्वप्न pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
निशाम्य निशामय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
अनेक अनेक pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
अवितर्किताम् अवितर्कित pos=a,g=f,c=2,n=s
पुरा पुरा pos=i
भयम् भय pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
हृदयात् हृदय pos=n,g=n,c=5,n=s
pos=i
याति या pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
विचिन्त्य विचिन्तय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s