Original

नरो यानेन यः स्वप्ने खरयुक्तेन याति हि ।अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते ।एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये ॥ १६ ॥

Segmented

नरो यानेन यः स्वप्ने खर-युक्तेन याति हि अचिरात् तस्य धूम-अग्रम् चितायाम् सम्प्रदृश्यते एतद्-निमित्तम् दीनो ऽहम् तन् न वः प्रतिपूजये

Analysis

Word Lemma Parse
नरो नर pos=n,g=m,c=1,n=s
यानेन यान pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
खर खर pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
याति या pos=v,p=3,n=s,l=lat
हि हि pos=i
अचिरात् अचिरात् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
धूम धूम pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=1,n=s
चितायाम् चिता pos=n,g=f,c=7,n=s
सम्प्रदृश्यते सम्प्रदृश् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
दीनो दीन pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
pos=i
वः त्वद् pos=n,g=,c=2,n=p
प्रतिपूजये प्रतिपूजय् pos=v,p=1,n=s,l=lat