Original

त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः ।रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ १४ ॥

Segmented

त्वरमाणः च धर्म-आत्मा रक्त-माल्य-अनुलेपनः रथेन खर-युक्तेन प्रयातो दक्षिणामुखः

Analysis

Word Lemma Parse
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनः अनुलेपन pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
खर खर pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
दक्षिणामुखः दक्षिणामुख pos=a,g=m,c=1,n=s