Original

अवदीर्णां च पृथिवीं शुष्कांश्च विविधान्द्रुमान् ।अहं पश्यामि विध्वस्तान्सधूमांश्चैव पार्वतान् ॥ १२ ॥

Segmented

अवदीर्णाम् च पृथिवीम् शुष्कांः च विविधान् द्रुमान्

Analysis

Word Lemma Parse
अवदीर्णाम् अवदृ pos=va,g=f,c=2,n=s,f=part
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
शुष्कांः शुष्क pos=a,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p