Original

ततस्तिलोदनं भुक्त्वा पुनः पुनरधःशिराः ।तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ॥ १० ॥

Segmented

तैलेन अभ्यक्त-सर्व-अङ्गः तैलम् एव अवगाहत

Analysis

Word Lemma Parse
तैलेन तैल pos=n,g=n,c=3,n=s
अभ्यक्त अभ्यञ्ज् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
तैलम् तैल pos=n,g=n,c=2,n=s
एव एव pos=i
अवगाहत अवगाह् pos=v,p=3,n=s,l=lan