Original

यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् ।भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥ १ ॥

Segmented

याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टो ऽयम् अप्रियः

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
एव एव pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
दूताः दूत pos=n,g=m,c=1,n=p
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अप्रियः अप्रिय pos=a,g=m,c=1,n=s