Original

कौशेयानि च वस्त्राणि भूषणानि वराणि च ।क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ।वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः ॥ ९ ॥

Segmented

कौशेयानि च वस्त्राणि भूषणानि वराणि च क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्छत वसिष्ठेन अभ्यनुज्ञाताः दूताः संत्वरिता ययुः

Analysis

Word Lemma Parse
कौशेयानि कौशेय pos=a,g=n,c=2,n=p
pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
भूषणानि भूषण pos=n,g=n,c=2,n=p
वराणि वर pos=a,g=n,c=2,n=p
pos=i
क्षिप्रम् क्षिप्रम् pos=i
आदाय आदा pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
भरतस्य भरत pos=n,g=m,c=6,n=s
pos=i
गच्छत गम् pos=v,p=2,n=p,l=lot
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
दूताः दूत pos=n,g=m,c=1,n=p
संत्वरिता संत्वर् pos=va,g=m,c=1,n=p,f=part
ययुः या pos=v,p=3,n=p,l=lit