Original

पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ ७ ॥

Segmented

पुरोहितस् त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया

Analysis

Word Lemma Parse
पुरोहितस् पुरोहित pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
pos=i
निर्याहि निर्या pos=v,p=2,n=s,l=lot
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
आत्ययिकम् आत्ययिक pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s