Original

पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः ।त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम ॥ ६ ॥

Segmented

पुरम् राज-गृहम् गत्वा शीघ्रम् शीघ्र-जवैः हयैः त्यक्त-शोकैः इदम् वाच्यः शासनाद् भरतो मम

Analysis

Word Lemma Parse
पुरम् पुर pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
शीघ्रम् शीघ्रम् pos=i
शीघ्र शीघ्र pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
शोकैः शोक pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
शासनाद् शासन pos=n,g=n,c=5,n=s
भरतो भरत pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s