Original

एहि सिद्धार्थ विजय जयन्ताशोकनन्दन ।श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ॥ ५ ॥

Segmented

एहि सिद्धार्थ विजय जयन्तैः अशोकैः नन्दन श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः

Analysis

Word Lemma Parse
एहि pos=v,p=2,n=s,l=lot
सिद्धार्थ सिद्धार्थ pos=n,g=m,c=8,n=s
विजय विजय pos=n,g=m,c=8,n=s
जयन्तैः जयन्त pos=n,g=m,c=8,n=s
अशोकैः अशोक pos=n,g=m,c=8,n=s
नन्दन नन्दन pos=n,g=m,c=8,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
इतिकर्तव्यम् इतिकर्तव्य pos=a,g=n,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p