Original

गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् ।तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ॥ ४ ॥

Segmented

गच्छन्त्व् इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
गच्छन्त्व् गम् pos=v,p=3,n=p,l=lot
इति इति pos=i
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan