Original

तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः ।आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ॥ ३ ॥

Segmented

तत् शीघ्रम् जवना दूता गच्छन्तु त्वरितैः हयैः आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
जवना जवन pos=a,g=m,c=1,n=p
दूता दूत pos=n,g=m,c=1,n=p
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
त्वरितैः त्वरित pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
आनेतुम् आनी pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
किम् pos=n,g=n,c=2,n=s
समीक्षामहे समीक्ष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p