Original

यदसौ मातुलकुले पुरे राजगृहे सुखी ।भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥ २ ॥

Segmented

यद् असौ मातुल-कुले पुरे राज-गृहे सुखी भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः

Analysis

Word Lemma Parse
यद् यत् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
मातुल मातुल pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
पुरे पुर pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भरतो भरत pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
शत्रुघ्नेन शत्रुघ्न pos=n,g=m,c=3,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s