Original

भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम् ।अहेडमानास्त्वरया स्म दूता रात्र्यां तु ते तत्पुरमेव याताः ॥ १५ ॥

Segmented

भर्तुः प्रिय-अर्थम् कुल-रक्षण-अर्थम् भर्तुः च वंशस्य परिग्रह-अर्थम् अहेडमानास् त्वरया स्म दूता रात्र्याम् तु ते तत् पुरम् एव याताः

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
pos=i
वंशस्य वंश pos=n,g=m,c=6,n=s
परिग्रह परिग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहेडमानास् अहेडमान pos=a,g=m,c=1,n=p
त्वरया त्वरा pos=n,g=f,c=3,n=s
स्म स्म pos=i
दूता दूत pos=n,g=m,c=1,n=p
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
एव एव pos=i
याताः या pos=va,g=m,c=1,n=p,f=part