Original

ते श्रान्तवाहना दूता विकृष्टेन सता पथा ।गिरि व्रजं पुर वरं शीघ्रमासेदुरञ्जसा ॥ १४ ॥

Segmented

ते श्रान्त-वाहनाः दूता विकृष्टेन सता पथा गिरिव्रजम् पुरवरम् शीघ्रम् आसेदुः अञ्जसा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनाः वाहन pos=n,g=m,c=1,n=p
दूता दूत pos=n,g=m,c=1,n=p
विकृष्टेन विकृष्ट pos=a,g=m,c=3,n=s
सता अस् pos=va,g=m,c=3,n=s,f=part
पथा पथिन् pos=n,g=m,c=3,n=s
गिरिव्रजम् गिरिव्रज pos=n,g=m,c=2,n=s
पुरवरम् पुरवर pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
आसेदुः आसद् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i