Original

अभिकालं ततः प्राप्य तेजोऽभिभवनाच्च्युताः ।ययुर्मध्येन बाह्लीकान्सुदामानं च पर्वतम् ।विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् ॥ १३ ॥

Segmented

अभिकालम् ततः प्राप्य तेजः-अभिभवनात् च्युताः विष्णोः पदम् प्रेक्षमाणा विपाशाम् च अपि शाल्मलीम्

Analysis

Word Lemma Parse
अभिकालम् अभिकाल pos=n,g=m,c=2,n=s
ततः ततस् pos=i
प्राप्य प्राप् pos=vi
तेजः तेजस् pos=n,comp=y
अभिभवनात् अभिभवन pos=n,g=n,c=5,n=s
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
विष्णोः विष्णु pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=m,c=2,n=s
प्रेक्षमाणा प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
विपाशाम् विपाशा pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
शाल्मलीम् शाल्मली pos=n,g=f,c=2,n=s