Original

निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् ।अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन्पुरीम् ॥ १२ ॥

Segmented

निकूलवृक्षम् आसाद्य दिव्यम् सत्य-उपयाचनम् अभिगम्य अभिवादय् तम् कुलिङ्गाम् प्राविशन् पुरीम्

Analysis

Word Lemma Parse
निकूलवृक्षम् निकूलवृक्ष pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
उपयाचनम् उपयाचन pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
अभिवादय् अभिवादय् pos=va,g=m,c=2,n=s,f=krtya
तम् तद् pos=n,g=m,c=2,n=s
कुलिङ्गाम् कुलिङ्गा pos=n,g=f,c=2,n=s
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
पुरीम् पुरी pos=n,g=f,c=2,n=s