Original

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् ।उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम् ॥ ११ ॥

Segmented

ते प्रसन्न-उदकाम् दिव्याम् नाना विहग-सेविताम् उपातिजग्मुः वेगेन शरदण्डाम् जन-आकुलाम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
उदकाम् उदक pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
नाना नाना pos=i
विहग विहग pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
उपातिजग्मुः उपातिगम् pos=v,p=3,n=p,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
शरदण्डाम् शरदण्डा pos=n,g=f,c=2,n=s
जन जन pos=n,comp=y
आकुलाम् आकुल pos=a,g=f,c=2,n=s