Original

तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह ।मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः ॥ १ ॥

Segmented

तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह मित्र-अमात्य-गणान् सर्वान् ब्राह्मणांस् तान् इदम् वचः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
मित्र मित्र pos=n,comp=y
अमात्य अमात्य pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ब्राह्मणांस् ब्राह्मण pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s