Original

इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ॥ ७ ॥

Segmented

इक्ष्वाकूणाम् इह अद्य एव कश्चिद् राजा विधीयताम् अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात्

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
इह इह pos=i
अद्य अद्य pos=i
एव एव pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
अराजकम् अराजक pos=a,g=n,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
pos=i
विनाशम् विनाश pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin