Original

स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः ।लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ॥ ५ ॥

Segmented

स्वर्गतः च महा-राजः रामः च अरण्यम् आश्रितः लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह

Analysis

Word Lemma Parse
स्वर्गतः स्वर्गत pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
एव एव pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i