Original

अतीता शर्वरी दुःखं या नो वर्षशतोपमा ।अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ॥ ४ ॥

Segmented

अतीता शर्वरी दुःखम् या नो वर्ष-शत-उपमा अस्मिन् पञ्चत्वम् आपन्ने पुत्र-शोकेन पार्थिवे

Analysis

Word Lemma Parse
अतीता अती pos=va,g=f,c=1,n=s,f=part
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
दुःखम् दुःख pos=a,g=n,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
नो मद् pos=n,g=,c=4,n=p
वर्ष वर्ष pos=n,comp=y
शत शत pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
पार्थिवे पार्थिव pos=n,g=m,c=7,n=s