Original

स नः समीक्ष्य द्विजवर्यवृत्तं नृपं विना राज्यमरण्यभूतम् ।कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्चय ॥ २५ ॥

Segmented

स नः समीक्ष्य द्विज-वर्य-वृत्तम् नृपम् विना राज्यम् अरण्य-भूतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
द्विज द्विज pos=n,comp=y
वर्य वर्य pos=a,comp=y
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
विना विना pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
अरण्य अरण्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part