Original

जीवत्यपि महाराजे तवैव वचनं वयम् ।नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः ॥ २४ ॥

Segmented

जीवत्य् अपि महा-राजे ते एव वचनम् वयम् न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः

Analysis

Word Lemma Parse
जीवत्य् जीव् pos=va,g=m,c=7,n=s,f=part
अपि अपि pos=i
महा महत् pos=a,comp=y
राजे राज pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
अतिक्रमामहे अतिक्रम् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
वेलाम् वेला pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s