Original

अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन ।राजा चेन्न भवेँल्लोके विभजन्साध्वसाधुनी ॥ २३ ॥

Segmented

अहो तम इव इदम् स्यान् न प्रज्ञायेत किंचन राजा चेन् न भवेल् लोके विभजन् साधु-असाधु

Analysis

Word Lemma Parse
अहो अहो pos=i
तम तमस् pos=n,g=n,c=1,n=s
इव इव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
प्रज्ञायेत प्रज्ञा pos=v,p=3,n=s,l=vidhilin
किंचन कश्चन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चेन् चेद् pos=i
pos=i
भवेल् भू pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
विभजन् विभज् pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,comp=y
असाधु असाधु pos=a,g=n,c=2,n=d