Original

येहि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः ।तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥ २२ ॥

Segmented

ये हि संभिन्न-मर्यादा नास्तिकाः छिन्न-संशयाः ते ऽपि भावाय कल्पन्ते राज-दण्ड-निपीडिताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
संभिन्न सम्भिद् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=1,n=p
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
संशयाः संशय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
भावाय भाव pos=n,g=m,c=4,n=s
कल्पन्ते क्ᄆप् pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
निपीडिताः निपीडय् pos=va,g=m,c=1,n=p,f=part