Original

नाराजके जनपदे स्वकं भवति कस्यचित् ।मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥ २१ ॥

Segmented

न अराजके जनपदे स्वकम् भवति कस्यचित् मत्स्या इव नरा नित्यम् भक्षयन्ति परस्परम्

Analysis

Word Lemma Parse
pos=i
अराजके अराजक pos=a,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
स्वकम् स्वक pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
इव इव pos=i
नरा नर pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s