Original

यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् ।अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ २० ॥

Segmented

यथा ह्य् अनुदका नद्यो यथा वा अपि अतृणम् वनम् अगोपाला यथा गावस् तथा राष्ट्रम् अराजकम्

Analysis

Word Lemma Parse
यथा यथा pos=i
ह्य् हि pos=i
अनुदका अनुदक pos=a,g=f,c=1,n=p
नद्यो नदी pos=n,g=f,c=1,n=p
यथा यथा pos=i
वा वा pos=i
अपि अपि pos=i
अतृणम् अतृण pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
अगोपाला अगोपाल pos=a,g=m,c=1,n=p
यथा यथा pos=i
गावस् गो pos=n,g=,c=1,n=p
तथा तथा pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
अराजकम् अराजक pos=a,g=n,c=1,n=s