Original

नाराजके जनपदे योगक्षेमं प्रवर्तते ।न चाप्यराजके सेना शत्रून्विषहते युधि ॥ १९ ॥

Segmented

न अराजके जनपदे योगक्षेमम् प्रवर्तते न च अपि अराजके सेना शत्रून् विषहते युधि

Analysis

Word Lemma Parse
pos=i
अराजके अराजक pos=a,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
योगक्षेमम् योगक्षेम pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अपि अपि pos=i
अराजके अराजक pos=a,g=m,c=7,n=s
सेना सेना pos=n,g=f,c=1,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
विषहते विषह् pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s