Original

नाराजके जनपदे चरत्येकचरो वशी ।भावयन्नात्मनात्मानं यत्रसायंगृहो मुनिः ॥ १८ ॥

Segmented

न अराजके जनपदे चरत्य् एकचरो वशी भावयन्न् आत्मना आत्मानम् यत्र सायंगृहो मुनिः

Analysis

Word Lemma Parse
pos=i
अराजके अराजक pos=a,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
चरत्य् चर् pos=v,p=3,n=s,l=lat
एकचरो एकचर pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
भावयन्न् भावय् pos=va,g=m,c=1,n=s,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
सायंगृहो सायंगृह pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s