Original

नाराजके जनपदे वणिजो दूरगामिनः ।गच्छन्ति क्षेममध्वानं बहुपुण्यसमाचिताः ॥ १७ ॥

Segmented

न अराजके जनपदे वणिजो दूर-गामिनः गच्छन्ति क्षेमम् अध्वानम् बहु-पुण्य-समाचिताः

Analysis

Word Lemma Parse
pos=i
अराजके अराजक pos=a,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
वणिजो वणिज् pos=n,g=m,c=1,n=p
दूर दूर pos=a,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
क्षेमम् क्षेम pos=a,g=n,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
पुण्य पुण्य pos=n,comp=y
समाचिताः समाचि pos=va,g=m,c=1,n=p,f=part