Original

नाराजके जनपदे यज्ञशीला द्विजातयः ।सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥ १२ ॥

Segmented

न अराजके जनपदे यज्ञ-शीलाः द्विजातयः सत्त्राण्य् अन्वासते दान्ता ब्राह्मणाः संशित-व्रताः

Analysis

Word Lemma Parse
pos=i
अराजके अराजक pos=a,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
यज्ञ यज्ञ pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
सत्त्राण्य् सत्त्र pos=n,g=n,c=2,n=p
अन्वासते अन्वास् pos=v,p=3,n=p,l=lat
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p