Original

नाराजके जनपदे कारयन्ति सभां नराः ।उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ॥ ११ ॥

Segmented

न अराजके जनपदे कारयन्ति सभाम् नराः उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च

Analysis

Word Lemma Parse
pos=i
अराजके अराजक pos=a,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
कारयन्ति कारय् pos=v,p=3,n=p,l=lat
सभाम् सभा pos=n,g=f,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
उद्यानानि उद्यान pos=n,g=n,c=2,n=p
pos=i
रम्याणि रम्य pos=a,g=n,c=2,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
पुण्यगृहाणि पुण्यगृह pos=n,g=n,c=2,n=p
pos=i