Original

अराजके धनं नास्ति नास्ति भार्याप्यराजके ।इदमत्याहितं चान्यत्कुतः सत्यमराजके ॥ १० ॥

Segmented

अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके

Analysis

Word Lemma Parse
अराजके अराजक pos=a,g=m,c=7,n=s
धनम् धन pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भार्या भार्या pos=n,g=f,c=1,n=s
अपि अपि pos=i
अराजके अराजक pos=a,g=m,c=7,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अत्याहितम् अत्याहित pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
अराजके अराजक pos=a,g=m,c=7,n=s