Original

व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः ।समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥ १ ॥

Segmented

व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः समेत्य राज-कर्तारः सभाम् ईयुः द्विजातयः

Analysis

Word Lemma Parse
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
उदये उदय pos=n,g=m,c=7,n=s
ततः ततस् pos=i
समेत्य समे pos=vi
राज राजन् pos=n,comp=y
कर्तारः कर्तृ pos=n,g=m,c=1,n=p
सभाम् सभा pos=n,g=f,c=2,n=s
ईयुः pos=v,p=3,n=p,l=lit
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p